Declension table of ?sarbamāṇa

Deva

MasculineSingularDualPlural
Nominativesarbamāṇaḥ sarbamāṇau sarbamāṇāḥ
Vocativesarbamāṇa sarbamāṇau sarbamāṇāḥ
Accusativesarbamāṇam sarbamāṇau sarbamāṇān
Instrumentalsarbamāṇena sarbamāṇābhyām sarbamāṇaiḥ sarbamāṇebhiḥ
Dativesarbamāṇāya sarbamāṇābhyām sarbamāṇebhyaḥ
Ablativesarbamāṇāt sarbamāṇābhyām sarbamāṇebhyaḥ
Genitivesarbamāṇasya sarbamāṇayoḥ sarbamāṇānām
Locativesarbamāṇe sarbamāṇayoḥ sarbamāṇeṣu

Compound sarbamāṇa -

Adverb -sarbamāṇam -sarbamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria