Declension table of ?sarbaṇīya

Deva

MasculineSingularDualPlural
Nominativesarbaṇīyaḥ sarbaṇīyau sarbaṇīyāḥ
Vocativesarbaṇīya sarbaṇīyau sarbaṇīyāḥ
Accusativesarbaṇīyam sarbaṇīyau sarbaṇīyān
Instrumentalsarbaṇīyena sarbaṇīyābhyām sarbaṇīyaiḥ sarbaṇīyebhiḥ
Dativesarbaṇīyāya sarbaṇīyābhyām sarbaṇīyebhyaḥ
Ablativesarbaṇīyāt sarbaṇīyābhyām sarbaṇīyebhyaḥ
Genitivesarbaṇīyasya sarbaṇīyayoḥ sarbaṇīyānām
Locativesarbaṇīye sarbaṇīyayoḥ sarbaṇīyeṣu

Compound sarbaṇīya -

Adverb -sarbaṇīyam -sarbaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria