सुबन्तावली ?सरभक

Roma

पुमान्एकद्विबहु
प्रथमासरभकः सरभकौ सरभकाः
सम्बोधनम्सरभक सरभकौ सरभकाः
द्वितीयासरभकम् सरभकौ सरभकान्
तृतीयासरभकेण सरभकाभ्याम् सरभकैः सरभकेभिः
चतुर्थीसरभकाय सरभकाभ्याम् सरभकेभ्यः
पञ्चमीसरभकात् सरभकाभ्याम् सरभकेभ्यः
षष्ठीसरभकस्य सरभकयोः सरभकाणाम्
सप्तमीसरभके सरभकयोः सरभकेषु

समास सरभक

अव्यय ॰सरभकम् ॰सरभकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria