Declension table of ?sarāghavā

Deva

FeminineSingularDualPlural
Nominativesarāghavā sarāghave sarāghavāḥ
Vocativesarāghave sarāghave sarāghavāḥ
Accusativesarāghavām sarāghave sarāghavāḥ
Instrumentalsarāghavayā sarāghavābhyām sarāghavābhiḥ
Dativesarāghavāyai sarāghavābhyām sarāghavābhyaḥ
Ablativesarāghavāyāḥ sarāghavābhyām sarāghavābhyaḥ
Genitivesarāghavāyāḥ sarāghavayoḥ sarāghavāṇām
Locativesarāghavāyām sarāghavayoḥ sarāghavāsu

Adverb -sarāghavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria