सुबन्तावली ?सलसल

Roma

पुमान्एकद्विबहु
प्रथमासलसलः सलसलौ सलसलाः
सम्बोधनम्सलसल सलसलौ सलसलाः
द्वितीयासलसलम् सलसलौ सलसलान्
तृतीयासलसलेन सलसलाभ्याम् सलसलैः सलसलेभिः
चतुर्थीसलसलाय सलसलाभ्याम् सलसलेभ्यः
पञ्चमीसलसलात् सलसलाभ्याम् सलसलेभ्यः
षष्ठीसलसलस्य सलसलयोः सलसलानाम्
सप्तमीसलसले सलसलयोः सलसलेषु

समास सलसल

अव्यय ॰सलसलम् ॰सलसलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria