सुबन्तावली ?सलग्नका

Roma

स्त्रीएकद्विबहु
प्रथमासलग्नका सलग्नके सलग्नकाः
सम्बोधनम्सलग्नके सलग्नके सलग्नकाः
द्वितीयासलग्नकाम् सलग्नके सलग्नकाः
तृतीयासलग्नकया सलग्नकाभ्याम् सलग्नकाभिः
चतुर्थीसलग्नकायै सलग्नकाभ्याम् सलग्नकाभ्यः
पञ्चमीसलग्नकायाः सलग्नकाभ्याम् सलग्नकाभ्यः
षष्ठीसलग्नकायाः सलग्नकयोः सलग्नकानाम्
सप्तमीसलग्नकायाम् सलग्नकयोः सलग्नकासु

अव्यय ॰सलग्नकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria