Declension table of ?sakhita

Deva

NeuterSingularDualPlural
Nominativesakhitam sakhite sakhitāni
Vocativesakhita sakhite sakhitāni
Accusativesakhitam sakhite sakhitāni
Instrumentalsakhitena sakhitābhyām sakhitaiḥ
Dativesakhitāya sakhitābhyām sakhitebhyaḥ
Ablativesakhitāt sakhitābhyām sakhitebhyaḥ
Genitivesakhitasya sakhitayoḥ sakhitānām
Locativesakhite sakhitayoḥ sakhiteṣu

Compound sakhita -

Adverb -sakhitam -sakhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria