Declension table of ?sakhīyitavyā

Deva

FeminineSingularDualPlural
Nominativesakhīyitavyā sakhīyitavye sakhīyitavyāḥ
Vocativesakhīyitavye sakhīyitavye sakhīyitavyāḥ
Accusativesakhīyitavyām sakhīyitavye sakhīyitavyāḥ
Instrumentalsakhīyitavyayā sakhīyitavyābhyām sakhīyitavyābhiḥ
Dativesakhīyitavyāyai sakhīyitavyābhyām sakhīyitavyābhyaḥ
Ablativesakhīyitavyāyāḥ sakhīyitavyābhyām sakhīyitavyābhyaḥ
Genitivesakhīyitavyāyāḥ sakhīyitavyayoḥ sakhīyitavyānām
Locativesakhīyitavyāyām sakhīyitavyayoḥ sakhīyitavyāsu

Adverb -sakhīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria