सुबन्तावली ?सकञ्चुक

Roma

नपुंसकम्एकद्विबहु
प्रथमासकञ्चुकम् सकञ्चुके सकञ्चुकानि
सम्बोधनम्सकञ्चुक सकञ्चुके सकञ्चुकानि
द्वितीयासकञ्चुकम् सकञ्चुके सकञ्चुकानि
तृतीयासकञ्चुकेन सकञ्चुकाभ्याम् सकञ्चुकैः
चतुर्थीसकञ्चुकाय सकञ्चुकाभ्याम् सकञ्चुकेभ्यः
पञ्चमीसकञ्चुकात् सकञ्चुकाभ्याम् सकञ्चुकेभ्यः
षष्ठीसकञ्चुकस्य सकञ्चुकयोः सकञ्चुकानाम्
सप्तमीसकञ्चुके सकञ्चुकयोः सकञ्चुकेषु

समास सकञ्चुक

अव्यय ॰सकञ्चुकम् ॰सकञ्चुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria