सुबन्तावली ?सकलरूपक

Roma

नपुंसकम्एकद्विबहु
प्रथमासकलरूपकम् सकलरूपके सकलरूपकाणि
सम्बोधनम्सकलरूपक सकलरूपके सकलरूपकाणि
द्वितीयासकलरूपकम् सकलरूपके सकलरूपकाणि
तृतीयासकलरूपकेण सकलरूपकाभ्याम् सकलरूपकैः
चतुर्थीसकलरूपकाय सकलरूपकाभ्याम् सकलरूपकेभ्यः
पञ्चमीसकलरूपकात् सकलरूपकाभ्याम् सकलरूपकेभ्यः
षष्ठीसकलरूपकस्य सकलरूपकयोः सकलरूपकाणाम्
सप्तमीसकलरूपके सकलरूपकयोः सकलरूपकेषु

समास सकलरूपक

अव्यय ॰सकलरूपकम् ॰सकलरूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria