सुबन्तावली ?सकललोक

Roma

पुमान्एकद्विबहु
प्रथमासकललोकः सकललोकौ सकललोकाः
सम्बोधनम्सकललोक सकललोकौ सकललोकाः
द्वितीयासकललोकम् सकललोकौ सकललोकान्
तृतीयासकललोकेन सकललोकाभ्याम् सकललोकैः सकललोकेभिः
चतुर्थीसकललोकाय सकललोकाभ्याम् सकललोकेभ्यः
पञ्चमीसकललोकात् सकललोकाभ्याम् सकललोकेभ्यः
षष्ठीसकललोकस्य सकललोकयोः सकललोकानाम्
सप्तमीसकललोके सकललोकयोः सकललोकेषु

समास सकललोक

अव्यय ॰सकललोकम् ॰सकललोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria