Declension table of ?sakṣita

Deva

NeuterSingularDualPlural
Nominativesakṣitam sakṣite sakṣitāni
Vocativesakṣita sakṣite sakṣitāni
Accusativesakṣitam sakṣite sakṣitāni
Instrumentalsakṣitena sakṣitābhyām sakṣitaiḥ
Dativesakṣitāya sakṣitābhyām sakṣitebhyaḥ
Ablativesakṣitāt sakṣitābhyām sakṣitebhyaḥ
Genitivesakṣitasya sakṣitayoḥ sakṣitānām
Locativesakṣite sakṣitayoḥ sakṣiteṣu

Compound sakṣita -

Adverb -sakṣitam -sakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria