Declension table of ?sakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativesakṣiṣyan sakṣiṣyantau sakṣiṣyantaḥ
Vocativesakṣiṣyan sakṣiṣyantau sakṣiṣyantaḥ
Accusativesakṣiṣyantam sakṣiṣyantau sakṣiṣyataḥ
Instrumentalsakṣiṣyatā sakṣiṣyadbhyām sakṣiṣyadbhiḥ
Dativesakṣiṣyate sakṣiṣyadbhyām sakṣiṣyadbhyaḥ
Ablativesakṣiṣyataḥ sakṣiṣyadbhyām sakṣiṣyadbhyaḥ
Genitivesakṣiṣyataḥ sakṣiṣyatoḥ sakṣiṣyatām
Locativesakṣiṣyati sakṣiṣyatoḥ sakṣiṣyatsu

Compound sakṣiṣyat -

Adverb -sakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria