Declension table of ?sajjīyitavya

Deva

NeuterSingularDualPlural
Nominativesajjīyitavyam sajjīyitavye sajjīyitavyāni
Vocativesajjīyitavya sajjīyitavye sajjīyitavyāni
Accusativesajjīyitavyam sajjīyitavye sajjīyitavyāni
Instrumentalsajjīyitavyena sajjīyitavyābhyām sajjīyitavyaiḥ
Dativesajjīyitavyāya sajjīyitavyābhyām sajjīyitavyebhyaḥ
Ablativesajjīyitavyāt sajjīyitavyābhyām sajjīyitavyebhyaḥ
Genitivesajjīyitavyasya sajjīyitavyayoḥ sajjīyitavyānām
Locativesajjīyitavye sajjīyitavyayoḥ sajjīyitavyeṣu

Compound sajjīyitavya -

Adverb -sajjīyitavyam -sajjīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria