Declension table of ?sajjīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesajjīyiṣyamāṇam sajjīyiṣyamāṇe sajjīyiṣyamāṇāni
Vocativesajjīyiṣyamāṇa sajjīyiṣyamāṇe sajjīyiṣyamāṇāni
Accusativesajjīyiṣyamāṇam sajjīyiṣyamāṇe sajjīyiṣyamāṇāni
Instrumentalsajjīyiṣyamāṇena sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇaiḥ
Dativesajjīyiṣyamāṇāya sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇebhyaḥ
Ablativesajjīyiṣyamāṇāt sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇebhyaḥ
Genitivesajjīyiṣyamāṇasya sajjīyiṣyamāṇayoḥ sajjīyiṣyamāṇānām
Locativesajjīyiṣyamāṇe sajjīyiṣyamāṇayoḥ sajjīyiṣyamāṇeṣu

Compound sajjīyiṣyamāṇa -

Adverb -sajjīyiṣyamāṇam -sajjīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria