Declension table of ?sajjayantī

Deva

FeminineSingularDualPlural
Nominativesajjayantī sajjayantyau sajjayantyaḥ
Vocativesajjayanti sajjayantyau sajjayantyaḥ
Accusativesajjayantīm sajjayantyau sajjayantīḥ
Instrumentalsajjayantyā sajjayantībhyām sajjayantībhiḥ
Dativesajjayantyai sajjayantībhyām sajjayantībhyaḥ
Ablativesajjayantyāḥ sajjayantībhyām sajjayantībhyaḥ
Genitivesajjayantyāḥ sajjayantyoḥ sajjayantīnām
Locativesajjayantyām sajjayantyoḥ sajjayantīṣu

Compound sajjayanti - sajjayantī -

Adverb -sajjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria