Declension table of ?sajjat

Deva

NeuterSingularDualPlural
Nominativesajjat sajjantī sajjatī sajjanti
Vocativesajjat sajjantī sajjatī sajjanti
Accusativesajjat sajjantī sajjatī sajjanti
Instrumentalsajjatā sajjadbhyām sajjadbhiḥ
Dativesajjate sajjadbhyām sajjadbhyaḥ
Ablativesajjataḥ sajjadbhyām sajjadbhyaḥ
Genitivesajjataḥ sajjatoḥ sajjatām
Locativesajjati sajjatoḥ sajjatsu

Adverb -sajjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria