सुबन्तावली ?सज्जनवल्लभ

Roma

नपुंसकम्एकद्विबहु
प्रथमासज्जनवल्लभम् सज्जनवल्लभे सज्जनवल्लभानि
सम्बोधनम्सज्जनवल्लभ सज्जनवल्लभे सज्जनवल्लभानि
द्वितीयासज्जनवल्लभम् सज्जनवल्लभे सज्जनवल्लभानि
तृतीयासज्जनवल्लभेन सज्जनवल्लभाभ्याम् सज्जनवल्लभैः
चतुर्थीसज्जनवल्लभाय सज्जनवल्लभाभ्याम् सज्जनवल्लभेभ्यः
पञ्चमीसज्जनवल्लभात् सज्जनवल्लभाभ्याम् सज्जनवल्लभेभ्यः
षष्ठीसज्जनवल्लभस्य सज्जनवल्लभयोः सज्जनवल्लभानाम्
सप्तमीसज्जनवल्लभे सज्जनवल्लभयोः सज्जनवल्लभेषु

समास सज्जनवल्लभ

अव्यय ॰सज्जनवल्लभम् ॰सज्जनवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria