सुबन्तावली ?सज्जनैकवसति

Roma

पुमान्एकद्विबहु
प्रथमासज्जनैकवसतिः सज्जनैकवसती सज्जनैकवसतयः
सम्बोधनम्सज्जनैकवसते सज्जनैकवसती सज्जनैकवसतयः
द्वितीयासज्जनैकवसतिम् सज्जनैकवसती सज्जनैकवसतीन्
तृतीयासज्जनैकवसतिना सज्जनैकवसतिभ्याम् सज्जनैकवसतिभिः
चतुर्थीसज्जनैकवसतये सज्जनैकवसतिभ्याम् सज्जनैकवसतिभ्यः
पञ्चमीसज्जनैकवसतेः सज्जनैकवसतिभ्याम् सज्जनैकवसतिभ्यः
षष्ठीसज्जनैकवसतेः सज्जनैकवसत्योः सज्जनैकवसतीनाम्
सप्तमीसज्जनैकवसतौ सज्जनैकवसत्योः सज्जनैकवसतिषु

समास सज्जनैकवसति

अव्यय ॰सज्जनैकवसति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria