Declension table of ?sajitavya

Deva

NeuterSingularDualPlural
Nominativesajitavyam sajitavye sajitavyāni
Vocativesajitavya sajitavye sajitavyāni
Accusativesajitavyam sajitavye sajitavyāni
Instrumentalsajitavyena sajitavyābhyām sajitavyaiḥ
Dativesajitavyāya sajitavyābhyām sajitavyebhyaḥ
Ablativesajitavyāt sajitavyābhyām sajitavyebhyaḥ
Genitivesajitavyasya sajitavyayoḥ sajitavyānām
Locativesajitavye sajitavyayoḥ sajitavyeṣu

Compound sajitavya -

Adverb -sajitavyam -sajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria