Declension table of ?sajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesajiṣyamāṇaḥ sajiṣyamāṇau sajiṣyamāṇāḥ
Vocativesajiṣyamāṇa sajiṣyamāṇau sajiṣyamāṇāḥ
Accusativesajiṣyamāṇam sajiṣyamāṇau sajiṣyamāṇān
Instrumentalsajiṣyamāṇena sajiṣyamāṇābhyām sajiṣyamāṇaiḥ sajiṣyamāṇebhiḥ
Dativesajiṣyamāṇāya sajiṣyamāṇābhyām sajiṣyamāṇebhyaḥ
Ablativesajiṣyamāṇāt sajiṣyamāṇābhyām sajiṣyamāṇebhyaḥ
Genitivesajiṣyamāṇasya sajiṣyamāṇayoḥ sajiṣyamāṇānām
Locativesajiṣyamāṇe sajiṣyamāṇayoḥ sajiṣyamāṇeṣu

Compound sajiṣyamāṇa -

Adverb -sajiṣyamāṇam -sajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria