सुबन्तावली ?सजनु

Roma

पुमान्एकद्विबहु
प्रथमासजनुः सजनू सजनवः
सम्बोधनम्सजनो सजनू सजनवः
द्वितीयासजनुम् सजनू सजनून्
तृतीयासजनुना सजनुभ्याम् सजनुभिः
चतुर्थीसजनवे सजनुभ्याम् सजनुभ्यः
पञ्चमीसजनोः सजनुभ्याम् सजनुभ्यः
षष्ठीसजनोः सजन्वोः सजनूनाम्
सप्तमीसजनौ सजन्वोः सजनुषु

समास सजनु

अव्यय ॰सजनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria