सुबन्तावली ?सहवार्ष्णेयजीवल

Roma

नपुंसकम्एकद्विबहु
प्रथमासहवार्ष्णेयजीवलम् सहवार्ष्णेयजीवले सहवार्ष्णेयजीवलानि
सम्बोधनम्सहवार्ष्णेयजीवल सहवार्ष्णेयजीवले सहवार्ष्णेयजीवलानि
द्वितीयासहवार्ष्णेयजीवलम् सहवार्ष्णेयजीवले सहवार्ष्णेयजीवलानि
तृतीयासहवार्ष्णेयजीवलेन सहवार्ष्णेयजीवलाभ्याम् सहवार्ष्णेयजीवलैः
चतुर्थीसहवार्ष्णेयजीवलाय सहवार्ष्णेयजीवलाभ्याम् सहवार्ष्णेयजीवलेभ्यः
पञ्चमीसहवार्ष्णेयजीवलात् सहवार्ष्णेयजीवलाभ्याम् सहवार्ष्णेयजीवलेभ्यः
षष्ठीसहवार्ष्णेयजीवलस्य सहवार्ष्णेयजीवलयोः सहवार्ष्णेयजीवलानाम्
सप्तमीसहवार्ष्णेयजीवले सहवार्ष्णेयजीवलयोः सहवार्ष्णेयजीवलेषु

समास सहवार्ष्णेयजीवल

अव्यय ॰सहवार्ष्णेयजीवलम् ॰सहवार्ष्णेयजीवलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria