Declension table of ?sahasramukhī

Deva

FeminineSingularDualPlural
Nominativesahasramukhī sahasramukhyau sahasramukhyaḥ
Vocativesahasramukhi sahasramukhyau sahasramukhyaḥ
Accusativesahasramukhīm sahasramukhyau sahasramukhīḥ
Instrumentalsahasramukhyā sahasramukhībhyām sahasramukhībhiḥ
Dativesahasramukhyai sahasramukhībhyām sahasramukhībhyaḥ
Ablativesahasramukhyāḥ sahasramukhībhyām sahasramukhībhyaḥ
Genitivesahasramukhyāḥ sahasramukhyoḥ sahasramukhīṇām
Locativesahasramukhyām sahasramukhyoḥ sahasramukhīṣu

Compound sahasramukhi - sahasramukhī -

Adverb -sahasramukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria