Declension table of ?sahantī

Deva

FeminineSingularDualPlural
Nominativesahantī sahantyau sahantyaḥ
Vocativesahanti sahantyau sahantyaḥ
Accusativesahantīm sahantyau sahantīḥ
Instrumentalsahantyā sahantībhyām sahantībhiḥ
Dativesahantyai sahantībhyām sahantībhyaḥ
Ablativesahantyāḥ sahantībhyām sahantībhyaḥ
Genitivesahantyāḥ sahantyoḥ sahantīnām
Locativesahantyām sahantyoḥ sahantīṣu

Compound sahanti - sahantī -

Adverb -sahanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria