Declension table of ?saghitavyā

Deva

FeminineSingularDualPlural
Nominativesaghitavyā saghitavye saghitavyāḥ
Vocativesaghitavye saghitavye saghitavyāḥ
Accusativesaghitavyām saghitavye saghitavyāḥ
Instrumentalsaghitavyayā saghitavyābhyām saghitavyābhiḥ
Dativesaghitavyāyai saghitavyābhyām saghitavyābhyaḥ
Ablativesaghitavyāyāḥ saghitavyābhyām saghitavyābhyaḥ
Genitivesaghitavyāyāḥ saghitavyayoḥ saghitavyānām
Locativesaghitavyāyām saghitavyayoḥ saghitavyāsu

Adverb -saghitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria