सुबन्तावली ?सघन

Roma

नपुंसकम्एकद्विबहु
प्रथमासघनम् सघने सघनानि
सम्बोधनम्सघन सघने सघनानि
द्वितीयासघनम् सघने सघनानि
तृतीयासघनेन सघनाभ्याम् सघनैः
चतुर्थीसघनाय सघनाभ्याम् सघनेभ्यः
पञ्चमीसघनात् सघनाभ्याम् सघनेभ्यः
षष्ठीसघनस्य सघनयोः सघनानाम्
सप्तमीसघने सघनयोः सघनेषु

समास सघन

अव्यय ॰सघनम् ॰सघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria