Declension table of ?saṅgrāmitavat

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmitavān saṅgrāmitavantau saṅgrāmitavantaḥ
Vocativesaṅgrāmitavan saṅgrāmitavantau saṅgrāmitavantaḥ
Accusativesaṅgrāmitavantam saṅgrāmitavantau saṅgrāmitavataḥ
Instrumentalsaṅgrāmitavatā saṅgrāmitavadbhyām saṅgrāmitavadbhiḥ
Dativesaṅgrāmitavate saṅgrāmitavadbhyām saṅgrāmitavadbhyaḥ
Ablativesaṅgrāmitavataḥ saṅgrāmitavadbhyām saṅgrāmitavadbhyaḥ
Genitivesaṅgrāmitavataḥ saṅgrāmitavatoḥ saṅgrāmitavatām
Locativesaṅgrāmitavati saṅgrāmitavatoḥ saṅgrāmitavatsu

Compound saṅgrāmitavat -

Adverb -saṅgrāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria