Declension table of ?saṅgrāmita

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmitam saṅgrāmite saṅgrāmitāni
Vocativesaṅgrāmita saṅgrāmite saṅgrāmitāni
Accusativesaṅgrāmitam saṅgrāmite saṅgrāmitāni
Instrumentalsaṅgrāmitena saṅgrāmitābhyām saṅgrāmitaiḥ
Dativesaṅgrāmitāya saṅgrāmitābhyām saṅgrāmitebhyaḥ
Ablativesaṅgrāmitāt saṅgrāmitābhyām saṅgrāmitebhyaḥ
Genitivesaṅgrāmitasya saṅgrāmitayoḥ saṅgrāmitānām
Locativesaṅgrāmite saṅgrāmitayoḥ saṅgrāmiteṣu

Compound saṅgrāmita -

Adverb -saṅgrāmitam -saṅgrāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria