Declension table of ?saṅgrāmayitavya

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmayitavyaḥ saṅgrāmayitavyau saṅgrāmayitavyāḥ
Vocativesaṅgrāmayitavya saṅgrāmayitavyau saṅgrāmayitavyāḥ
Accusativesaṅgrāmayitavyam saṅgrāmayitavyau saṅgrāmayitavyān
Instrumentalsaṅgrāmayitavyena saṅgrāmayitavyābhyām saṅgrāmayitavyaiḥ saṅgrāmayitavyebhiḥ
Dativesaṅgrāmayitavyāya saṅgrāmayitavyābhyām saṅgrāmayitavyebhyaḥ
Ablativesaṅgrāmayitavyāt saṅgrāmayitavyābhyām saṅgrāmayitavyebhyaḥ
Genitivesaṅgrāmayitavyasya saṅgrāmayitavyayoḥ saṅgrāmayitavyānām
Locativesaṅgrāmayitavye saṅgrāmayitavyayoḥ saṅgrāmayitavyeṣu

Compound saṅgrāmayitavya -

Adverb -saṅgrāmayitavyam -saṅgrāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria