Declension table of ?sadhūmā

Deva

FeminineSingularDualPlural
Nominativesadhūmā sadhūme sadhūmāḥ
Vocativesadhūme sadhūme sadhūmāḥ
Accusativesadhūmām sadhūme sadhūmāḥ
Instrumentalsadhūmayā sadhūmābhyām sadhūmābhiḥ
Dativesadhūmāyai sadhūmābhyām sadhūmābhyaḥ
Ablativesadhūmāyāḥ sadhūmābhyām sadhūmābhyaḥ
Genitivesadhūmāyāḥ sadhūmayoḥ sadhūmānām
Locativesadhūmāyām sadhūmayoḥ sadhūmāsu

Adverb -sadhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria