सुबन्तावली ?सदसत्फलमयी

Roma

स्त्रीएकद्विबहु
प्रथमासदसत्फलमयी सदसत्फलमय्यौ सदसत्फलमय्यः
सम्बोधनम्सदसत्फलमयि सदसत्फलमय्यौ सदसत्फलमय्यः
द्वितीयासदसत्फलमयीम् सदसत्फलमय्यौ सदसत्फलमयीः
तृतीयासदसत्फलमय्या सदसत्फलमयीभ्याम् सदसत्फलमयीभिः
चतुर्थीसदसत्फलमय्यै सदसत्फलमयीभ्याम् सदसत्फलमयीभ्यः
पञ्चमीसदसत्फलमय्याः सदसत्फलमयीभ्याम् सदसत्फलमयीभ्यः
षष्ठीसदसत्फलमय्याः सदसत्फलमय्योः सदसत्फलमयीनाम्
सप्तमीसदसत्फलमय्याम् सदसत्फलमय्योः सदसत्फलमयीषु

समास सदसत्फलमयि सदसत्फलमयी

अव्यय ॰सदसत्फलमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria