सुबन्तावली ?सचनस्तम

Roma

पुमान्एकद्विबहु
प्रथमासचनस्तमः सचनस्तमौ सचनस्तमाः
सम्बोधनम्सचनस्तम सचनस्तमौ सचनस्तमाः
द्वितीयासचनस्तमम् सचनस्तमौ सचनस्तमान्
तृतीयासचनस्तमेन सचनस्तमाभ्याम् सचनस्तमैः सचनस्तमेभिः
चतुर्थीसचनस्तमाय सचनस्तमाभ्याम् सचनस्तमेभ्यः
पञ्चमीसचनस्तमात् सचनस्तमाभ्याम् सचनस्तमेभ्यः
षष्ठीसचनस्तमस्य सचनस्तमयोः सचनस्तमानाम्
सप्तमीसचनस्तमे सचनस्तमयोः सचनस्तमेषु

समास सचनस्तम

अव्यय ॰सचनस्तमम् ॰सचनस्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria