सुबन्तावली ?साश्चर्यकौतुका

Roma

स्त्रीएकद्विबहु
प्रथमासाश्चर्यकौतुका साश्चर्यकौतुके साश्चर्यकौतुकाः
सम्बोधनम्साश्चर्यकौतुके साश्चर्यकौतुके साश्चर्यकौतुकाः
द्वितीयासाश्चर्यकौतुकाम् साश्चर्यकौतुके साश्चर्यकौतुकाः
तृतीयासाश्चर्यकौतुकया साश्चर्यकौतुकाभ्याम् साश्चर्यकौतुकाभिः
चतुर्थीसाश्चर्यकौतुकायै साश्चर्यकौतुकाभ्याम् साश्चर्यकौतुकाभ्यः
पञ्चमीसाश्चर्यकौतुकायाः साश्चर्यकौतुकाभ्याम् साश्चर्यकौतुकाभ्यः
षष्ठीसाश्चर्यकौतुकायाः साश्चर्यकौतुकयोः साश्चर्यकौतुकानाम्
सप्तमीसाश्चर्यकौतुकायाम् साश्चर्यकौतुकयोः साश्चर्यकौतुकासु

अव्यय ॰साश्चर्यकौतुकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria