सुबन्तावली ?साश्चर्यकौतुक

Roma

पुमान्एकद्विबहु
प्रथमासाश्चर्यकौतुकः साश्चर्यकौतुकौ साश्चर्यकौतुकाः
सम्बोधनम्साश्चर्यकौतुक साश्चर्यकौतुकौ साश्चर्यकौतुकाः
द्वितीयासाश्चर्यकौतुकम् साश्चर्यकौतुकौ साश्चर्यकौतुकान्
तृतीयासाश्चर्यकौतुकेन साश्चर्यकौतुकाभ्याम् साश्चर्यकौतुकैः साश्चर्यकौतुकेभिः
चतुर्थीसाश्चर्यकौतुकाय साश्चर्यकौतुकाभ्याम् साश्चर्यकौतुकेभ्यः
पञ्चमीसाश्चर्यकौतुकात् साश्चर्यकौतुकाभ्याम् साश्चर्यकौतुकेभ्यः
षष्ठीसाश्चर्यकौतुकस्य साश्चर्यकौतुकयोः साश्चर्यकौतुकानाम्
सप्तमीसाश्चर्यकौतुके साश्चर्यकौतुकयोः साश्चर्यकौतुकेषु

समास साश्चर्यकौतुक

अव्यय ॰साश्चर्यकौतुकम् ॰साश्चर्यकौतुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria