Declension table of ?sāyamtanī

Deva

FeminineSingularDualPlural
Nominativesāyamtanī sāyamtanyau sāyamtanyaḥ
Vocativesāyamtani sāyamtanyau sāyamtanyaḥ
Accusativesāyamtanīm sāyamtanyau sāyamtanīḥ
Instrumentalsāyamtanyā sāyamtanībhyām sāyamtanībhiḥ
Dativesāyamtanyai sāyamtanībhyām sāyamtanībhyaḥ
Ablativesāyamtanyāḥ sāyamtanībhyām sāyamtanībhyaḥ
Genitivesāyamtanyāḥ sāyamtanyoḥ sāyamtanīnām
Locativesāyamtanyām sāyamtanyoḥ sāyamtanīṣu

Compound sāyamtani - sāyamtanī -

Adverb -sāyamtani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria