सुबन्तावली ?सायंसूर्योढ

Roma

पुमान्एकद्विबहु
प्रथमासायंसूर्योढः सायंसूर्योढौ सायंसूर्योढाः
सम्बोधनम्सायंसूर्योढ सायंसूर्योढौ सायंसूर्योढाः
द्वितीयासायंसूर्योढम् सायंसूर्योढौ सायंसूर्योढान्
तृतीयासायंसूर्योढेन सायंसूर्योढाभ्याम् सायंसूर्योढैः सायंसूर्योढेभिः
चतुर्थीसायंसूर्योढाय सायंसूर्योढाभ्याम् सायंसूर्योढेभ्यः
पञ्चमीसायंसूर्योढात् सायंसूर्योढाभ्याम् सायंसूर्योढेभ्यः
षष्ठीसायंसूर्योढस्य सायंसूर्योढयोः सायंसूर्योढानाम्
सप्तमीसायंसूर्योढे सायंसूर्योढयोः सायंसूर्योढेषु

समास सायंसूर्योढ

अव्यय ॰सायंसूर्योढम् ॰सायंसूर्योढात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria