सुबन्तावली ?सावित्रीव्रतकथानक

Roma

नपुंसकम्एकद्विबहु
प्रथमासावित्रीव्रतकथानकम् सावित्रीव्रतकथानके सावित्रीव्रतकथानकानि
सम्बोधनम्सावित्रीव्रतकथानक सावित्रीव्रतकथानके सावित्रीव्रतकथानकानि
द्वितीयासावित्रीव्रतकथानकम् सावित्रीव्रतकथानके सावित्रीव्रतकथानकानि
तृतीयासावित्रीव्रतकथानकेन सावित्रीव्रतकथानकाभ्याम् सावित्रीव्रतकथानकैः
चतुर्थीसावित्रीव्रतकथानकाय सावित्रीव्रतकथानकाभ्याम् सावित्रीव्रतकथानकेभ्यः
पञ्चमीसावित्रीव्रतकथानकात् सावित्रीव्रतकथानकाभ्याम् सावित्रीव्रतकथानकेभ्यः
षष्ठीसावित्रीव्रतकथानकस्य सावित्रीव्रतकथानकयोः सावित्रीव्रतकथानकानाम्
सप्तमीसावित्रीव्रतकथानके सावित्रीव्रतकथानकयोः सावित्रीव्रतकथानकेषु

समास सावित्रीव्रतकथानक

अव्यय ॰सावित्रीव्रतकथानकम् ॰सावित्रीव्रतकथानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria