सुबन्तावली ?सावित्रचयनप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासावित्रचयनप्रयोगः सावित्रचयनप्रयोगौ सावित्रचयनप्रयोगाः
सम्बोधनम्सावित्रचयनप्रयोग सावित्रचयनप्रयोगौ सावित्रचयनप्रयोगाः
द्वितीयासावित्रचयनप्रयोगम् सावित्रचयनप्रयोगौ सावित्रचयनप्रयोगान्
तृतीयासावित्रचयनप्रयोगेण सावित्रचयनप्रयोगाभ्याम् सावित्रचयनप्रयोगैः सावित्रचयनप्रयोगेभिः
चतुर्थीसावित्रचयनप्रयोगाय सावित्रचयनप्रयोगाभ्याम् सावित्रचयनप्रयोगेभ्यः
पञ्चमीसावित्रचयनप्रयोगात् सावित्रचयनप्रयोगाभ्याम् सावित्रचयनप्रयोगेभ्यः
षष्ठीसावित्रचयनप्रयोगस्य सावित्रचयनप्रयोगयोः सावित्रचयनप्रयोगाणाम्
सप्तमीसावित्रचयनप्रयोगे सावित्रचयनप्रयोगयोः सावित्रचयनप्रयोगेषु

समास सावित्रचयनप्रयोग

अव्यय ॰सावित्रचयनप्रयोगम् ॰सावित्रचयनप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria