Declension table of ?sāvadhānayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesāvadhānayiṣyantī sāvadhānayiṣyantyau sāvadhānayiṣyantyaḥ
Vocativesāvadhānayiṣyanti sāvadhānayiṣyantyau sāvadhānayiṣyantyaḥ
Accusativesāvadhānayiṣyantīm sāvadhānayiṣyantyau sāvadhānayiṣyantīḥ
Instrumentalsāvadhānayiṣyantyā sāvadhānayiṣyantībhyām sāvadhānayiṣyantībhiḥ
Dativesāvadhānayiṣyantyai sāvadhānayiṣyantībhyām sāvadhānayiṣyantībhyaḥ
Ablativesāvadhānayiṣyantyāḥ sāvadhānayiṣyantībhyām sāvadhānayiṣyantībhyaḥ
Genitivesāvadhānayiṣyantyāḥ sāvadhānayiṣyantyoḥ sāvadhānayiṣyantīnām
Locativesāvadhānayiṣyantyām sāvadhānayiṣyantyoḥ sāvadhānayiṣyantīṣu

Compound sāvadhānayiṣyanti - sāvadhānayiṣyantī -

Adverb -sāvadhānayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria