Declension table of ?sāvadhānā

Deva

FeminineSingularDualPlural
Nominativesāvadhānā sāvadhāne sāvadhānāḥ
Vocativesāvadhāne sāvadhāne sāvadhānāḥ
Accusativesāvadhānām sāvadhāne sāvadhānāḥ
Instrumentalsāvadhānayā sāvadhānābhyām sāvadhānābhiḥ
Dativesāvadhānāyai sāvadhānābhyām sāvadhānābhyaḥ
Ablativesāvadhānāyāḥ sāvadhānābhyām sāvadhānābhyaḥ
Genitivesāvadhānāyāḥ sāvadhānayoḥ sāvadhānānām
Locativesāvadhānāyām sāvadhānayoḥ sāvadhānāsu

Adverb -sāvadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria