सुबन्तावली ?सार्वविभक्तिका

Roma

स्त्रीएकद्विबहु
प्रथमासार्वविभक्तिका सार्वविभक्तिके सार्वविभक्तिकाः
सम्बोधनम्सार्वविभक्तिके सार्वविभक्तिके सार्वविभक्तिकाः
द्वितीयासार्वविभक्तिकाम् सार्वविभक्तिके सार्वविभक्तिकाः
तृतीयासार्वविभक्तिकया सार्वविभक्तिकाभ्याम् सार्वविभक्तिकाभिः
चतुर्थीसार्वविभक्तिकायै सार्वविभक्तिकाभ्याम् सार्वविभक्तिकाभ्यः
पञ्चमीसार्वविभक्तिकायाः सार्वविभक्तिकाभ्याम् सार्वविभक्तिकाभ्यः
षष्ठीसार्वविभक्तिकायाः सार्वविभक्तिकयोः सार्वविभक्तिकानाम्
सप्तमीसार्वविभक्तिकायाम् सार्वविभक्तिकयोः सार्वविभक्तिकासु

अव्यय ॰सार्वविभक्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria