Declension table of ?sārthavatī

Deva

FeminineSingularDualPlural
Nominativesārthavatī sārthavatyau sārthavatyaḥ
Vocativesārthavati sārthavatyau sārthavatyaḥ
Accusativesārthavatīm sārthavatyau sārthavatīḥ
Instrumentalsārthavatyā sārthavatībhyām sārthavatībhiḥ
Dativesārthavatyai sārthavatībhyām sārthavatībhyaḥ
Ablativesārthavatyāḥ sārthavatībhyām sārthavatībhyaḥ
Genitivesārthavatyāḥ sārthavatyoḥ sārthavatīnām
Locativesārthavatyām sārthavatyoḥ sārthavatīṣu

Compound sārthavati - sārthavatī -

Adverb -sārthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria