सुबन्तावली ?सार्थधर

Roma

पुमान्एकद्विबहु
प्रथमासार्थधरः सार्थधरौ सार्थधराः
सम्बोधनम्सार्थधर सार्थधरौ सार्थधराः
द्वितीयासार्थधरम् सार्थधरौ सार्थधरान्
तृतीयासार्थधरेण सार्थधराभ्याम् सार्थधरैः सार्थधरेभिः
चतुर्थीसार्थधराय सार्थधराभ्याम् सार्थधरेभ्यः
पञ्चमीसार्थधरात् सार्थधराभ्याम् सार्थधरेभ्यः
षष्ठीसार्थधरस्य सार्थधरयोः सार्थधराणाम्
सप्तमीसार्थधरे सार्थधरयोः सार्थधरेषु

समास सार्थधर

अव्यय ॰सार्थधरम् ॰सार्थधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria