सुबन्तावली ?सारास्वादिनी

Roma

स्त्रीएकद्विबहु
प्रथमासारास्वादिनी सारास्वादिन्यौ सारास्वादिन्यः
सम्बोधनम्सारास्वादिनि सारास्वादिन्यौ सारास्वादिन्यः
द्वितीयासारास्वादिनीम् सारास्वादिन्यौ सारास्वादिनीः
तृतीयासारास्वादिन्या सारास्वादिनीभ्याम् सारास्वादिनीभिः
चतुर्थीसारास्वादिन्यै सारास्वादिनीभ्याम् सारास्वादिनीभ्यः
पञ्चमीसारास्वादिन्याः सारास्वादिनीभ्याम् सारास्वादिनीभ्यः
षष्ठीसारास्वादिन्याः सारास्वादिन्योः सारास्वादिनीनाम्
सप्तमीसारास्वादिन्याम् सारास्वादिन्योः सारास्वादिनीषु

समास सारास्वादिनि सारास्वादिनी

अव्यय ॰सारास्वादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria