सुबन्तावली ?सामुद्रिकज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासामुद्रिकज्ञः सामुद्रिकज्ञौ सामुद्रिकज्ञाः
सम्बोधनम्सामुद्रिकज्ञ सामुद्रिकज्ञौ सामुद्रिकज्ञाः
द्वितीयासामुद्रिकज्ञम् सामुद्रिकज्ञौ सामुद्रिकज्ञान्
तृतीयासामुद्रिकज्ञेन सामुद्रिकज्ञाभ्याम् सामुद्रिकज्ञैः सामुद्रिकज्ञेभिः
चतुर्थीसामुद्रिकज्ञाय सामुद्रिकज्ञाभ्याम् सामुद्रिकज्ञेभ्यः
पञ्चमीसामुद्रिकज्ञात् सामुद्रिकज्ञाभ्याम् सामुद्रिकज्ञेभ्यः
षष्ठीसामुद्रिकज्ञस्य सामुद्रिकज्ञयोः सामुद्रिकज्ञानाम्
सप्तमीसामुद्रिकज्ञे सामुद्रिकज्ञयोः सामुद्रिकज्ञेषु

समास सामुद्रिकज्ञ

अव्यय ॰सामुद्रिकज्ञम् ॰सामुद्रिकज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria