Declension table of ?sāmavatī

Deva

FeminineSingularDualPlural
Nominativesāmavatī sāmavatyau sāmavatyaḥ
Vocativesāmavati sāmavatyau sāmavatyaḥ
Accusativesāmavatīm sāmavatyau sāmavatīḥ
Instrumentalsāmavatyā sāmavatībhyām sāmavatībhiḥ
Dativesāmavatyai sāmavatībhyām sāmavatībhyaḥ
Ablativesāmavatyāḥ sāmavatībhyām sāmavatībhyaḥ
Genitivesāmavatyāḥ sāmavatyoḥ sāmavatīnām
Locativesāmavatyām sāmavatyoḥ sāmavatīṣu

Compound sāmavati - sāmavatī -

Adverb -sāmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria