सुबन्तावली ?साहसलाञ्छन

Roma

पुमान्एकद्विबहु
प्रथमासाहसलाञ्छनः साहसलाञ्छनौ साहसलाञ्छनाः
सम्बोधनम्साहसलाञ्छन साहसलाञ्छनौ साहसलाञ्छनाः
द्वितीयासाहसलाञ्छनम् साहसलाञ्छनौ साहसलाञ्छनान्
तृतीयासाहसलाञ्छनेन साहसलाञ्छनाभ्याम् साहसलाञ्छनैः साहसलाञ्छनेभिः
चतुर्थीसाहसलाञ्छनाय साहसलाञ्छनाभ्याम् साहसलाञ्छनेभ्यः
पञ्चमीसाहसलाञ्छनात् साहसलाञ्छनाभ्याम् साहसलाञ्छनेभ्यः
षष्ठीसाहसलाञ्छनस्य साहसलाञ्छनयोः साहसलाञ्छनानाम्
सप्तमीसाहसलाञ्छने साहसलाञ्छनयोः साहसलाञ्छनेषु

समास साहसलाञ्छन

अव्यय ॰साहसलाञ्छनम् ॰साहसलाञ्छनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria