Declension table of ?sādhitavat

Deva

NeuterSingularDualPlural
Nominativesādhitavat sādhitavantī sādhitavatī sādhitavanti
Vocativesādhitavat sādhitavantī sādhitavatī sādhitavanti
Accusativesādhitavat sādhitavantī sādhitavatī sādhitavanti
Instrumentalsādhitavatā sādhitavadbhyām sādhitavadbhiḥ
Dativesādhitavate sādhitavadbhyām sādhitavadbhyaḥ
Ablativesādhitavataḥ sādhitavadbhyām sādhitavadbhyaḥ
Genitivesādhitavataḥ sādhitavatoḥ sādhitavatām
Locativesādhitavati sādhitavatoḥ sādhitavatsu

Adverb -sādhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria