Declension table of ?sādhīyasī

Deva

FeminineSingularDualPlural
Nominativesādhīyasī sādhīyasyau sādhīyasyaḥ
Vocativesādhīyasi sādhīyasyau sādhīyasyaḥ
Accusativesādhīyasīm sādhīyasyau sādhīyasīḥ
Instrumentalsādhīyasyā sādhīyasībhyām sādhīyasībhiḥ
Dativesādhīyasyai sādhīyasībhyām sādhīyasībhyaḥ
Ablativesādhīyasyāḥ sādhīyasībhyām sādhīyasībhyaḥ
Genitivesādhīyasyāḥ sādhīyasyoḥ sādhīyasīnām
Locativesādhīyasyām sādhīyasyoḥ sādhīyasīṣu

Compound sādhīyasi - sādhīyasī -

Adverb -sādhīyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria